कृदन्तरूपाणि - कृ - कृञ् हिंसायाम् - स्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
करणम्
अनीयर्
करणीयः - करणीया
ण्वुल्
कारकः - कारिका
तुमुँन्
कर्तुम्
तव्य
कर्तव्यः - कर्तव्या
तृच्
कर्ता - कर्त्री
क्त्वा
कृत्वा
क्तवतुँ
कृतवान् - कृतवती
क्त
कृतः - कृता
शतृँ
कृण्वन् - कृण्वती
शानच्
कृण्वानः - कृण्वाना
ण्यत्
कार्यः - कार्या
अच्
करः - करा
घञ्
कारः
क्तिन्
कृतिः
अङ्
कारा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः