कृदन्तरूपाणि - कृन्व् - कृविँ हिंसाकरणयोश्च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
कृण्वनम्
अनीयर्
कृण्वनीयः - कृण्वनीया
ण्वुल्
कृण्वकः - कृण्विका
तुमुँन्
कृण्वितुम्
तव्य
कृण्वितव्यः - कृण्वितव्या
तृच्
कृण्विता - कृण्वित्री
क्त्वा
कृण्वित्वा
क्तवतुँ
कृण्वितवान् - कृण्वितवती
क्त
कृण्वितः - कृण्विता
शतृँ
कृण्वन् - कृण्वती
क्यप्
कृण्व्यः - कृण्व्या
घञ्
कृण्वः
कृण्वः - कृण्वा
कृण्वा


सनादि प्रत्ययाः

उपसर्गाः