कृदन्तरूपाणि - कृत् + सन् + क्तवतुँ - कृतीँ वेष्टने - रुधादिः - सेट्


 
प्रातिपदिकम्
प्रथमा एकवचनम्
चिकर्तिषितवत् (पुं)
चिकर्तिषितवान्
चिकृत्सितवत् (पुं)
चिकृत्सितवान्
चिकर्तिषितवती (स्त्री)
चिकर्तिषितवती
चिकृत्सितवती (स्त्री)
चिकृत्सितवती
चिकर्तिषितवत् (नपुं)
चिकर्तिषितवत् / चिकर्तिषितवद्
चिकृत्सितवत् (नपुं)
चिकृत्सितवत् / चिकृत्सितवद्