कृदन्तरूपाणि - कू - कूङ् शब्दे इत्येके - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
कुवनम्
अनीयर्
कुवनीयः - कुवनीया
ण्वुल्
कावकः - काविका
तुमुँन्
कुवितुम्
तव्य
कुवितव्यः - कुवितव्या
तृच्
कुविता - कुवित्री
क्त्वा
कूत्वा
क्तवतुँ
कूतवान् - कूतवती
क्त
कूतः - कूता
शानच्
कुवमानः - कुवमाना
यत्
कूयः - कूया
ण्यत्
काव्यः - काव्या
अच्
कुवः - कुवा
अप्
कुवः
क्तिन्
कूतिः


सनादि प्रत्ययाः

उपसर्गाः