कृदन्तरूपाणि - कु - कुङ् शब्दे - तुदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
कुवनम्
अनीयर्
कुवनीयः - कुवनीया
ण्वुल्
कावकः - काविका
तुमुँन्
कुतुम्
तव्य
कुतव्यः - कुतव्या
तृच्
कुता - कुत्री
क्त्वा
कुत्वा
क्तवतुँ
कुतवान् - कुतवती
क्त
कुतः - कुता
शानच्
कुवमानः - कुवमाना
यत्
कुयः - कुया
ण्यत्
काव्यः - काव्या
अच्
कुवः - कुवा
अप्
कुतः
क्तिन्
कुतिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः