कृदन्तरूपाणि - कुप् + णिच्+सन् - कुपँ भाषार्थः - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
चुकोपयिषणम्
अनीयर्
चुकोपयिषणीयः - चुकोपयिषणीया
ण्वुल्
चुकोपयिषकः - चुकोपयिषिका
तुमुँन्
चुकोपयिषितुम्
तव्य
चुकोपयिषितव्यः - चुकोपयिषितव्या
तृच्
चुकोपयिषिता - चुकोपयिषित्री
क्त्वा
चुकोपयिषित्वा
क्तवतुँ
चुकोपयिषितवान् - चुकोपयिषितवती
क्त
चुकोपयिषितः - चुकोपयिषिता
शतृँ
चुकोपयिषन् - चुकोपयिषन्ती
शानच्
चुकोपयिषमाणः - चुकोपयिषमाणा
यत्
चुकोपयिष्यः - चुकोपयिष्या
अच्
चुकोपयिषः - चुकोपयिषा
घञ्
चुकोपयिषः
चुकोपयिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः