कृदन्तरूपाणि - कुप् - कुपँ क्रोधे - दिवादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
कोपनम्
अनीयर्
कोपनीयः - कोपनीया
ण्वुल्
कोपकः - कोपिका
तुमुँन्
कोपितुम्
तव्य
कोपितव्यः - कोपितव्या
तृच्
कोपिता - कोपित्री
क्त्वा
कुपित्वा / कोपित्वा
क्तवतुँ
कुपितवान् - कुपितवती
क्त
कुपितः - कुपिता
शतृँ
कुप्यन् - कुप्यन्ती
ण्यत्
कोप्यः - कोप्या
अच्
कोपः - कोपा
घञ्
कोपः
क्तिन्
कुप्तिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः