कृदन्तरूपाणि - कुण + णिच् + सन् + णिच् - कुण आमन्त्रणे - चुरादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
चुकुणयिषणम्
अनीयर्
चुकुणयिषणीयः - चुकुणयिषणीया
ण्वुल्
चुकुणयिषकः - चुकुणयिषिका
तुमुँन्
चुकुणयिषयितुम्
तव्य
चुकुणयिषयितव्यः - चुकुणयिषयितव्या
तृच्
चुकुणयिषयिता - चुकुणयिषयित्री
क्त्वा
चुकुणयिषयित्वा
क्तवतुँ
चुकुणयिषितवान् - चुकुणयिषितवती
क्त
चुकुणयिषितः - चुकुणयिषिता
शतृँ
चुकुणयिषयन् - चुकुणयिषयन्ती
शानच्
चुकुणयिषयमाणः - चुकुणयिषयमाणा
यत्
चुकुणयिष्यः - चुकुणयिष्या
अच्
चुकुणयिषः - चुकुणयिषा
चुकुणयिषा


सनादि प्रत्ययाः

उपसर्गाः