कृदन्तरूपाणि - कुण् - कुणँ शब्दोपकरणयोः शब्दोपतापयोः - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
कोणनम्
अनीयर्
कोणनीयः - कोणनीया
ण्वुल्
कोणकः - कोणिका
तुमुँन्
कोणितुम्
तव्य
कोणितव्यः - कोणितव्या
तृच्
कोणिता - कोणित्री
क्त्वा
कुणित्वा / कोणित्वा
क्तवतुँ
कुणितवान् - कुणितवती
क्त
कुणितः - कुणिता
शतृँ
कुणन् - कुणन्ती / कुणती
ण्यत्
कोण्यः - कोण्या
घञ्
कोणः
कुणः - कुणा
क्तिन्
कूण्टिः


सनादि प्रत्ययाः

उपसर्गाः