कृदन्तरूपाणि - कुण्ड् - कुडिँ अनृतभाषणे इत्यपरे - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
कुण्डनम्
अनीयर्
कुण्डनीयः - कुण्डनीया
ण्वुल्
कुण्डकः - कुण्डिका
तुमुँन्
कुण्डयितुम् / कुण्डितुम्
तव्य
कुण्डयितव्यः / कुण्डितव्यः - कुण्डयितव्या / कुण्डितव्या
तृच्
कुण्डयिता / कुण्डिता - कुण्डयित्री / कुण्डित्री
क्त्वा
कुण्डयित्वा / कुण्डित्वा
क्तवतुँ
कुण्डितवान् - कुण्डितवती
क्त
कुण्डितः - कुण्डिता
शतृँ
कुण्डयन् / कुण्डन् - कुण्डयन्ती / कुण्डन्ती
शानच्
कुण्डयमानः / कुण्डमानः - कुण्डयमाना / कुण्डमाना
यत्
कुण्ड्यः - कुण्ड्या
ण्यत्
कुण्ड्यः - कुण्ड्या
अच्
कुण्डः - कुण्डा
घञ्
कुण्डः
कुण्डः - कुण्डा
कुण्डा
युच्
कुण्डना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः