कृदन्तरूपाणि - कुण्ट् - कुटिँ वैकल्ये इत्येके - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
कुण्टनम्
अनीयर्
कुण्टनीयः - कुण्टनीया
ण्वुल्
कुण्टकः - कुण्टिका
तुमुँन्
कुण्टितुम्
तव्य
कुण्टितव्यः - कुण्टितव्या
तृच्
कुण्टिता - कुण्टित्री
क्त्वा
कुण्टित्वा
क्तवतुँ
कुण्टितवान् - कुण्टितवती
क्त
कुण्टितः - कुण्टिता
शतृँ
कुण्टन् - कुण्टन्ती
ण्यत्
कुण्ट्यः - कुण्ट्या
घञ्
कुण्टः
कुण्टः - कुण्टा
कुण्टा


सनादि प्रत्ययाः

उपसर्गाः