कृदन्तरूपाणि - कुंस् - कुसिँ भाषार्थः - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
कुंसनम्
अनीयर्
कुंसनीयः - कुंसनीया
ण्वुल्
कुंसकः - कुंसिका
तुमुँन्
कुंसयितुम् / कुंसितुम्
तव्य
कुंसयितव्यः / कुंसितव्यः - कुंसयितव्या / कुंसितव्या
तृच्
कुंसयिता / कुंसिता - कुंसयित्री / कुंसित्री
क्त्वा
कुंसयित्वा / कुंसित्वा
क्तवतुँ
कुंसितवान् - कुंसितवती
क्त
कुंसितः - कुंसिता
शतृँ
कुंसयन् / कुंसन् - कुंसयन्ती / कुंसन्ती
शानच्
कुंसयमानः / कुंसमानः - कुंसयमाना / कुंसमाना
यत्
कुंस्यः - कुंस्या
ण्यत्
कुंस्यः - कुंस्या
अच्
कुंसः - कुंसा
घञ्
कुंसः
कुंसः - कुंसा
कुंसा
युच्
कुंसना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः