कृदन्तरूपाणि - कुंश् - कुशिँ भाषार्थः - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
कुंशनम्
अनीयर्
कुंशनीयः - कुंशनीया
ण्वुल्
कुंशकः - कुंशिका
तुमुँन्
कुंशयितुम् / कुंशितुम्
तव्य
कुंशयितव्यः / कुंशितव्यः - कुंशयितव्या / कुंशितव्या
तृच्
कुंशयिता / कुंशिता - कुंशयित्री / कुंशित्री
क्त्वा
कुंशयित्वा / कुंशित्वा
क्तवतुँ
कुंशितवान् - कुंशितवती
क्त
कुंशितः - कुंशिता
शतृँ
कुंशयन् / कुंशन् - कुंशयन्ती / कुंशन्ती
शानच्
कुंशयमानः / कुंशमानः - कुंशयमाना / कुंशमाना
यत्
कुंश्यः - कुंश्या
ण्यत्
कुंश्यः - कुंश्या
अच्
कुंशः - कुंशा
घञ्
कुंशः
कुंशः - कुंशा
कुंशा
युच्
कुंशना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः