कृदन्तरूपाणि - कि - कि ज्ञाने - जुहोत्यादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
कयनम्
अनीयर्
कयनीयः - कयनीया
ण्वुल्
कायकः - कायिका
तुमुँन्
केतुम्
तव्य
केतव्यः - केतव्या
तृच्
केता - केत्री
क्त्वा
कित्वा
क्तवतुँ
कितवान् - कितवती
क्त
कितः - किता
शतृँ
चिक्यत् / चिक्यद् - चिक्यती
यत्
केयः - केया
अच्
कयः - कया
क्तिन्
कितिः


सनादि प्रत्ययाः

उपसर्गाः