कृदन्तरूपाणि - कष् - कषँ हिंसार्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
कषणम्
अनीयर्
कषणीयः - कषणीया
ण्वुल्
काषकः - काषिका
तुमुँन्
कषितुम्
तव्य
कषितव्यः - कषितव्या
तृच्
कषिता - कषित्री
क्त्वा
कषित्वा
क्तवतुँ
कष्टवान् / कषितवान् - कष्टवती / कषितवती
क्त
कष्टः / कषितः - कष्टा / कषिता
शतृँ
कषन् - कषन्ती
ण्यत्
काष्यः - काष्या
अच्
कषः - कषा
घञ्
काषः
क्तिन्
कष्टिः


सनादि प्रत्ययाः

उपसर्गाः