कृदन्तरूपाणि - कर्त् - कर्तँ इत्यप्येके - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
कर्तनम्
अनीयर्
कर्तनीयः - कर्तनीया
ण्वुल्
कर्तकः - कर्तिका
तुमुँन्
कर्तयितुम्
तव्य
कर्तयितव्यः - कर्तयितव्या
तृच्
कर्तयिता - कर्तयित्री
क्त्वा
कर्तयित्वा
क्तवतुँ
कर्तितवान् - कर्तितवती
क्त
कर्तितः - कर्तिता
शतृँ
कर्तयन् - कर्तयन्ती
शानच्
कर्तयमानः - कर्तयमाना
यत्
कर्त्यः - कर्त्या
अच्
कर्तः - कर्ता
युच्
कर्तना


सनादि प्रत्ययाः

उपसर्गाः