कृदन्तरूपाणि - कर्ण् - कर्णँ भेदने इति धात्वन्तरमित्यपरे - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
कर्णनम्
अनीयर्
कर्णनीयः - कर्णनीया
ण्वुल्
कर्णकः - कर्णिका
तुमुँन्
कर्णयितुम्
तव्य
कर्णयितव्यः - कर्णयितव्या
तृच्
कर्णयिता - कर्णयित्री
क्त्वा
कर्णयित्वा
क्तवतुँ
कर्णितवान् - कर्णितवती
क्त
कर्णितः - कर्णिता
शतृँ
कर्णयन् - कर्णयन्ती
शानच्
कर्णयमानः - कर्णयमाना
यत्
कर्ण्यः - कर्ण्या
अच्
कर्णः - कर्णा
युच्
कर्णना


सनादि प्रत्ययाः

उपसर्गाः