कृदन्तरूपाणि - कन् + यङ् - कनीँ दीप्तिकान्तिगतिषु - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
चङ्कननम् / चंकननम्
अनीयर्
चङ्कननीयः / चंकननीयः - चङ्कननीया / चंकननीया
ण्वुल्
चङ्कनकः / चंकनकः - चङ्कनिका / चंकनिका
तुमुँन्
चङ्कनितुम् / चंकनितुम्
तव्य
चङ्कनितव्यः / चंकनितव्यः - चङ्कनितव्या / चंकनितव्या
तृच्
चङ्कनिता / चंकनिता - चङ्कनित्री / चंकनित्री
क्त्वा
चङ्कनित्वा / चंकनित्वा
क्तवतुँ
चङ्कनितवान् / चंकनितवान् - चङ्कनितवती / चंकनितवती
क्त
चङ्कनितः / चंकनितः - चङ्कनिता / चंकनिता
शानच्
चङ्कन्यमानः / चंकन्यमानः - चङ्कन्यमाना / चंकन्यमाना
यत्
चङ्कन्यः / चंकन्यः - चङ्कन्या / चंकन्या
घञ्
चङ्कनः / चंकनः
चङ्कना / चंकना


सनादि प्रत्ययाः

उपसर्गाः