कृदन्तरूपाणि - कन्द् - कदिँ आह्वाने रोदने च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
कन्दनम्
अनीयर्
कन्दनीयः - कन्दनीया
ण्वुल्
कन्दकः - कन्दिका
तुमुँन्
कन्दितुम्
तव्य
कन्दितव्यः - कन्दितव्या
तृच्
कन्दिता - कन्दित्री
क्त्वा
कन्दित्वा
क्तवतुँ
कन्दितवान् - कन्दितवती
क्त
कन्दितः - कन्दिता
शानच्
कन्दमानः - कन्दमाना
ण्यत्
कन्द्यः - कन्द्या
अच्
कन्दः - कन्दा
घञ्
कन्दः
कन्दा
अङ्
कन्दा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः