कृदन्तरूपाणि - कण्ड् + णिच् + सन् + णिच् - कडिँ मदे - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
चिकण्डयिषणम्
अनीयर्
चिकण्डयिषणीयः - चिकण्डयिषणीया
ण्वुल्
चिकण्डयिषकः - चिकण्डयिषिका
तुमुँन्
चिकण्डयिषयितुम्
तव्य
चिकण्डयिषयितव्यः - चिकण्डयिषयितव्या
तृच्
चिकण्डयिषयिता - चिकण्डयिषयित्री
क्त्वा
चिकण्डयिषयित्वा
क्तवतुँ
चिकण्डयिषितवान् - चिकण्डयिषितवती
क्त
चिकण्डयिषितः - चिकण्डयिषिता
शतृँ
चिकण्डयिषयन् - चिकण्डयिषयन्ती
शानच्
चिकण्डयिषयमाणः - चिकण्डयिषयमाणा
यत्
चिकण्डयिष्यः - चिकण्डयिष्या
अच्
चिकण्डयिषः - चिकण्डयिषा
चिकण्डयिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः