कृदन्तरूपाणि - कण्ठ् - कठिँ शोके प्रायेणोत्पूर्व उत्कण्ठावचनः - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
कण्ठनम्
अनीयर्
कण्ठनीयः - कण्ठनीया
ण्वुल्
कण्ठकः - कण्ठिका
तुमुँन्
कण्ठयितुम् / कण्ठितुम्
तव्य
कण्ठयितव्यः / कण्ठितव्यः - कण्ठयितव्या / कण्ठितव्या
तृच्
कण्ठयिता / कण्ठिता - कण्ठयित्री / कण्ठित्री
क्त्वा
कण्ठयित्वा / कण्ठित्वा
क्तवतुँ
कण्ठितवान् - कण्ठितवती
क्त
कण्ठितः - कण्ठिता
शतृँ
कण्ठयन् / कण्ठन् - कण्ठयन्ती / कण्ठन्ती
शानच्
कण्ठयमानः / कण्ठमानः - कण्ठयमाना / कण्ठमाना
यत्
कण्ठ्यः - कण्ठ्या
ण्यत्
कण्ठ्यः - कण्ठ्या
अच्
कण्ठः - कण्ठा
घञ्
कण्ठः
कण्ठा
युच्
कण्ठना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः