कृदन्तरूपाणि - कड् + णिच् - कडँ मदे - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
काडनम्
अनीयर्
काडनीयः - काडनीया
ण्वुल्
काडकः - काडिका
तुमुँन्
काडयितुम्
तव्य
काडयितव्यः - काडयितव्या
तृच्
काडयिता - काडयित्री
क्त्वा
काडयित्वा
क्तवतुँ
काडितवान् - काडितवती
क्त
काडितः - काडिता
शतृँ
काडयन् - काडयन्ती
शानच्
काडयमानः - काडयमाना
यत्
काड्यः - काड्या
अच्
काडः - काडा
युच्
काडना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः