कृदन्तरूपाणि - ऊर्द् + णिच्+सन् - उर्दँ माने क्रीडायां च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
ऊर्दिदयिषणम्
अनीयर्
ऊर्दिदयिषणीयः - ऊर्दिदयिषणीया
ण्वुल्
ऊर्दिदयिषकः - ऊर्दिदयिषिका
तुमुँन्
ऊर्दिदयिषितुम्
तव्य
ऊर्दिदयिषितव्यः - ऊर्दिदयिषितव्या
तृच्
ऊर्दिदयिषिता - ऊर्दिदयिषित्री
क्त्वा
ऊर्दिदयिषित्वा
क्तवतुँ
ऊर्दिदयिषितवान् - ऊर्दिदयिषितवती
क्त
ऊर्दिदयिषितः - ऊर्दिदयिषिता
शतृँ
ऊर्दिदयिषन् - ऊर्दिदयिषन्ती
शानच्
ऊर्दिदयिषमाणः - ऊर्दिदयिषमाणा
यत्
ऊर्दिदयिष्यः - ऊर्दिदयिष्या
अच्
ऊर्दिदयिषः - ऊर्दिदयिषा
घञ्
ऊर्दिदयिषः
ऊर्दिदयिषा


सनादि प्रत्ययाः

उपसर्गाः