कृदन्तरूपाणि - उप + श्च्युत् + क्तवतुँ - श्च्युतिँर् क्षरणे - भ्वादिः - सेट्


 
प्रातिपदिकम्
प्रथमा एकवचनम्
उपश्च्योतितवत् (पुं)
उपश्च्योतितवान्
उपश्च्युतितवत् (पुं)
उपश्च्युतितवान्
उपश्च्योतितवती (स्त्री)
उपश्च्योतितवती
उपश्च्युतितवती (स्त्री)
उपश्च्युतितवती
उपश्च्योतितवत् (नपुं)
उपश्च्योतितवत् / उपश्च्योतितवद्
उपश्च्युतितवत् (नपुं)
उपश्च्युतितवत् / उपश्च्युतितवद्