संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

उप + श्च्युत् - श्च्युतिँर् क्षरणे भ्वादिः + ल्युट् = उपश्च्योतितव्यः
उप + श्च्युत् - श्च्युतिँर् क्षरणे भ्वादिः + क (पुं) = उपश्च्योतितवान् / उपश्च्युतितवान्
उप + श्च्युत् - श्च्युतिँर् क्षरणे भ्वादिः + तव्य (पुं) = उपश्च्योतितव्यः
उप + श्च्युत् - श्च्युतिँर् क्षरणे भ्वादिः + क्तवतुँ (स्त्री) = उपश्च्योतितवती
उप + श्च्युत् - श्च्युतिँर् क्षरणे भ्वादिः + ण्वुल् (स्त्री) = उपश्च्योतः