कृदन्तरूपाणि - उप + लाख् + णिच्+सन् - लाखृँ शोषणालमर्थ्योः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उपलिलाखयिषणम्
अनीयर्
उपलिलाखयिषणीयः - उपलिलाखयिषणीया
ण्वुल्
उपलिलाखयिषकः - उपलिलाखयिषिका
तुमुँन्
उपलिलाखयिषितुम्
तव्य
उपलिलाखयिषितव्यः - उपलिलाखयिषितव्या
तृच्
उपलिलाखयिषिता - उपलिलाखयिषित्री
ल्यप्
उपलिलाखयिष्य
क्तवतुँ
उपलिलाखयिषितवान् - उपलिलाखयिषितवती
क्त
उपलिलाखयिषितः - उपलिलाखयिषिता
शतृँ
उपलिलाखयिषन् - उपलिलाखयिषन्ती
शानच्
उपलिलाखयिषमाणः - उपलिलाखयिषमाणा
यत्
उपलिलाखयिष्यः - उपलिलाखयिष्या
अच्
उपलिलाखयिषः - उपलिलाखयिषा
घञ्
उपलिलाखयिषः
उपलिलाखयिषा


सनादि प्रत्ययाः

उपसर्गाः