कृदन्तरूपाणि - उप + रुष् + णिच्+सन् - रुषँ रोषे - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उपरुरोषयिषणम्
अनीयर्
उपरुरोषयिषणीयः - उपरुरोषयिषणीया
ण्वुल्
उपरुरोषयिषकः - उपरुरोषयिषिका
तुमुँन्
उपरुरोषयिषितुम्
तव्य
उपरुरोषयिषितव्यः - उपरुरोषयिषितव्या
तृच्
उपरुरोषयिषिता - उपरुरोषयिषित्री
ल्यप्
उपरुरोषयिष्य
क्तवतुँ
उपरुरोषयिषितवान् - उपरुरोषयिषितवती
क्त
उपरुरोषयिषितः - उपरुरोषयिषिता
शतृँ
उपरुरोषयिषन् - उपरुरोषयिषन्ती
शानच्
उपरुरोषयिषमाणः - उपरुरोषयिषमाणा
यत्
उपरुरोषयिष्यः - उपरुरोषयिष्या
अच्
उपरुरोषयिषः - उपरुरोषयिषा
घञ्
उपरुरोषयिषः
उपरुरोषयिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः