कृदन्तरूपाणि - उप + रुष् - रुषँ हिंसायाम् रोषे - दिवादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उपरोषणम्
अनीयर्
उपरोषणीयः - उपरोषणीया
ण्वुल्
उपरोषकः - उपरोषिका
तुमुँन्
उपरोषितुम् / उपरोष्टुम्
तव्य
उपरोषितव्यः / उपरोष्टव्यः - उपरोषितव्या / उपरोष्टव्या
तृच्
उपरोषिता / उपरोष्टा - उपरोषित्री / उपरोष्ट्री
ल्यप्
उपरुष्य
क्तवतुँ
उपरुष्टवान् - उपरुष्टवती
क्त
उपरुष्टः - उपरुष्टा
शतृँ
उपरुष्यन् - उपरुष्यन्ती
ण्यत्
उपरोष्यः - उपरोष्या
घञ्
उपरोषः
उपरुषः - उपरुषा
क्तिन्
उपरुष्टिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः