कृदन्तरूपाणि - उप + मन्थ् + क्तवतुँ - मथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - सेट्


 
प्रातिपदिकम्
प्रथमा एकवचनम्
उपमन्थितवत् (पुं)
उपमन्थितवान्
उपमन्थितवती (स्त्री)
उपमन्थितवती
उपमन्थितवत् (नपुं)
उपमन्थितवत् / उपमन्थितवद्