संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

उप + मन्थ् - मथिँ हिंसासङ्क्लेशनयो... भ्वादिः + क्तवतुँ (पुं) = उपमन्थ्यम्
उप + मन्थ् - मथिँ हिंसासङ्क्लेशनयो... भ्वादिः + तुमुँन् = उपमन्थितुम्
उप + मन्थ् - मथिँ हिंसासङ्क्लेशनयो... भ्वादिः + तृच् (नपुं) = उपमन्थितृ
उप + मन्थ् - मथिँ हिंसासङ्क्लेशनयो... भ्वादिः + तव्य (नपुं) = उपमन्थितृ
उप + मन्थ् - मथिँ हिंसासङ्क्लेशनयो... भ्वादिः + क्त (स्त्री) = उपमन्थिता