कृदन्तरूपाणि - उप + जुत् + यङ् + सन् - जुतृँ भासणे - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उपजोजुत्येषणम्
अनीयर्
उपजोजुत्येषणीयः - उपजोजुत्येषणीया
ण्वुल्
उपजोजुत्येषकः - उपजोजुत्येषिका
तुमुँन्
उपजोजुत्येषितुम्
तव्य
उपजोजुत्येषितव्यः - उपजोजुत्येषितव्या
तृच्
उपजोजुत्येषिता - उपजोजुत्येषित्री
ल्यप्
उपजोजुत्येष्य
क्तवतुँ
उपजोजुत्येषितवान् - उपजोजुत्येषितवती
क्त
उपजोजुत्येषितः - उपजोजुत्येषिता
शानच्
उपजोजुत्येषमाणः - उपजोजुत्येषमाणा
यत्
उपजोजुत्येष्यः - उपजोजुत्येष्या
अच्
उपजोजुत्येषः - उपजोजुत्येषा
घञ्
उपजोजुत्येषः
उपजोजुत्येषा


सनादि प्रत्ययाः

उपसर्गाः