कृदन्तरूपाणि - उप + गाध् + णिच् - गाधृँ प्रतिष्ठालिप्सयोर्ग्रन्थे च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उपगाधनम्
अनीयर्
उपगाधनीयः - उपगाधनीया
ण्वुल्
उपगाधकः - उपगाधिका
तुमुँन्
उपगाधयितुम्
तव्य
उपगाधयितव्यः - उपगाधयितव्या
तृच्
उपगाधयिता - उपगाधयित्री
ल्यप्
उपगाध्य
क्तवतुँ
उपगाधितवान् - उपगाधितवती
क्त
उपगाधितः - उपगाधिता
शतृँ
उपगाधयन् - उपगाधयन्ती
शानच्
उपगाधयमानः - उपगाधयमाना
यत्
उपगाध्यः - उपगाध्या
अच्
उपगाधः - उपगाधा
युच्
उपगाधना


सनादि प्रत्ययाः

उपसर्गाः