संस्कृत अभ्यासः
मुखपृष्ठम्
परिचयः
दानं कुरुत
सम्पर्कं कुरुत
सूचना
परिचयः
दानं कुरुत
सम्पर्कं कुरुत
रूपाणि
नामपदानि
क्रियापदानि
कृदन्तरूपाणि
तद्धितान्तरूपाणि
सर्वनामानि
सङ्ख्यापदानि
अन्वेषणम्
सुप् प्रत्ययाः
तिङ् प्रत्ययाः
कृत् प्रत्ययाः
तद्धित् प्रत्ययाः
लिपिः
देवनागरी
ब्राह्मी
ग्रन्थः
मिथिलाक्षरः
शारदा
सिद्धम्
अभ्यासाः
नामपदानि
क्रियापदानि
कृदन्तरूपाणि
तद्धितान्तरूपाणि
सर्वनामानि
सङ्ख्यापदानि
सन्धयः
स्वरयुक्त-व्यञ्जनानि
देवनागरी
ब्राह्मी
ग्रन्थः
मिथिलाक्षरः
शारदा
सिद्धम्
संयुक्त-व्यञ्जनानि
देवनागरी
ब्राह्मी
ग्रन्थः
मिथिलाक्षरः
शारदा
सिद्धम्
कृदन्तरूपाणि - उप + ईङ्ख् - ईखिँ गत्यर्थः - भ्वादिः - सेट्
इष्टशब्देषु योजयतु
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उपेङ्खनम्
अनीयर्
उपेङ्खनीयः - उपेङ्खनीया
ण्वुल्
उपेङ्खकः - उपेङ्खिका
तुमुँन्
उपेङ्खितुम्
तव्य
उपेङ्खितव्यः - उपेङ्खितव्या
तृच्
उपेङ्खिता - उपेङ्खित्री
ल्यप्
उपेङ्ख्य
क्तवतुँ
उपेङ्खितवान् - उपेङ्खितवती
क्त
उपेङ्खितः - उपेङ्खिता
शतृँ
उपेङ्खन् - उपेङ्खन्ती
ण्यत्
उपेङ्ख्यः - उपेङ्ख्या
घञ्
उपेङ्खः
क
उपेङ्खः - उपेङ्खा
अ
उपेङ्खा
सूचिः
धातुरूपाणि
इष्टशब्देषु योजयतु
अभ्यासाः
सनादि प्रत्ययाः
णिच्
सन्
णिच् + सन्
सन् + णिच्
णिच् + सन् + णिच्
उपसर्गाः
अति
अधि
अनु
अप
अपि
अभि
अव
आङ्
उत्
उप
दुर्
दुस्
नि
निर्
निस्
परा
परि
प्र
प्रति
वि
सम्
सु
अति
अधि
अनु
अप
अपि
अभि
अव
आङ्
उत्
उप
दुर्
दुस्
नि
निर्
निस्
परा
परि
प्र
प्रति
वि
सम्
सु
अति
अधि
अनु
अप
अपि
अभि
अव
आङ्
उत्
उप
दुर्
दुस्
नि
निर्
निस्
परा
परि
प्र
प्रति
वि
सम्
सु
अति
अधि
अनु
अप
अपि
अभि
अव
आङ्
उत्
उप
दुर्
दुस्
नि
निर्
निस्
परा
परि
प्र
प्रति
वि
सम्
सु
अति
अधि
अनु
अप
अपि
अभि
अव
आङ्
उत्
उप
दुर्
दुस्
नि
निर्
निस्
परा
परि
प्र
प्रति
वि
सम्
सु
उप + ईङ्ख्
इष्टशब्देषु निष्कासयतु
×
निश्चयेन?
दानं कुरुत
×
अष्टाध्याय्यां सूत्राणां अध्ययनं कर्तुं च तेषाम् आधारितानां विभिन्नानां विभागानां निर्माणं कर्तुं च अनेकाः मासाः आवश्यकाः ।
अस्य जालस्थानस्य परिपोषणार्थं समृद्ध्यर्थं च ये जनाः मम सहाय्यं कर्तुम् इच्छन्ति, ते यथाशक्ति दानं कुरुत ।