कृदन्तरूपाणि - उत् + श्वच् + क्तवतुँ - श्वचँ गतौ - भ्वादिः - सेट्


 
प्रातिपदिकम्
प्रथमा एकवचनम्
उच्छ्वचितवत् (पुं)
उच्छ्वचितवान्
उच्श्वचितवत् (पुं)
उच्श्वचितवान्
उच्छ्वचितवती (स्त्री)
उच्छ्वचितवती
उच्श्वचितवती (स्त्री)
उच्श्वचितवती
उच्छ्वचितवत् (नपुं)
उच्छ्वचितवत् / उच्छ्वचितवद्
उच्श्वचितवत् (नपुं)
उच्श्वचितवत् / उच्श्वचितवद्