कृदन्तरूपाणि - उत् + नख् + यङ् + णिच् + सन् + णिच् - णखँ गत्यर्थः - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उन्नानख्ययिषणम् / उद्नानख्ययिषणम्
अनीयर्
उन्नानख्ययिषणीयः / उद्नानख्ययिषणीयः - उन्नानख्ययिषणीया / उद्नानख्ययिषणीया
ण्वुल्
उन्नानख्ययिषकः / उद्नानख्ययिषकः - उन्नानख्ययिषिका / उद्नानख्ययिषिका
तुमुँन्
उन्नानख्ययिषयितुम् / उद्नानख्ययिषयितुम्
तव्य
उन्नानख्ययिषयितव्यः / उद्नानख्ययिषयितव्यः - उन्नानख्ययिषयितव्या / उद्नानख्ययिषयितव्या
तृच्
उन्नानख्ययिषयिता / उद्नानख्ययिषयिता - उन्नानख्ययिषयित्री / उद्नानख्ययिषयित्री
ल्यप्
उन्नानख्ययिषय्य / उद्नानख्ययिषय्य
क्तवतुँ
उन्नानख्ययिषितवान् / उद्नानख्ययिषितवान् - उन्नानख्ययिषितवती / उद्नानख्ययिषितवती
क्त
उन्नानख्ययिषितः / उद्नानख्ययिषितः - उन्नानख्ययिषिता / उद्नानख्ययिषिता
शतृँ
उन्नानख्ययिषयन् / उद्नानख्ययिषयन् - उन्नानख्ययिषयन्ती / उद्नानख्ययिषयन्ती
शानच्
उन्नानख्ययिषयमाणः / उद्नानख्ययिषयमाणः - उन्नानख्ययिषयमाणा / उद्नानख्ययिषयमाणा
यत्
उन्नानख्ययिष्यः / उद्नानख्ययिष्यः - उन्नानख्ययिष्या / उद्नानख्ययिष्या
अच्
उन्नानख्ययिषः / उद्नानख्ययिषः - उन्नानख्ययिषा - उद्नानख्ययिषा
घञ्
उन्नानख्ययिषः / उद्नानख्ययिषः
उन्नानख्ययिषा / उद्नानख्ययिषा


सनादि प्रत्ययाः

उपसर्गाः