कृदन्तरूपाणि - उञ्छ् + सन् - उछिँ उञ्छे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उञ्चिच्छिषणम्
अनीयर्
उञ्चिच्छिषणीयः - उञ्चिच्छिषणीया
ण्वुल्
उञ्चिच्छिषकः - उञ्चिच्छिषिका
तुमुँन्
उञ्चिच्छिषितुम्
तव्य
उञ्चिच्छिषितव्यः - उञ्चिच्छिषितव्या
तृच्
उञ्चिच्छिषिता - उञ्चिच्छिषित्री
क्त्वा
उञ्चिच्छिषित्वा
क्तवतुँ
उञ्चिच्छिषितवान् - उञ्चिच्छिषितवती
क्त
उञ्चिच्छिषितः - उञ्चिच्छिषिता
शतृँ
उञ्चिच्छिषन् - उञ्चिच्छिषन्ती
यत्
उञ्चिच्छिष्यः - उञ्चिच्छिष्या
अच्
उञ्चिच्छिषः - उञ्चिच्छिषा
घञ्
उञ्चिच्छिषः
उञ्चिच्छिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः