कृदन्तरूपाणि - उच् - उचँ समवाये - दिवादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
ओचनम्
अनीयर्
ओचनीयः - ओचनीया
ण्वुल्
ओचकः - ओचिका
तुमुँन्
ओचितुम्
तव्य
ओचितव्यः - ओचितव्या
तृच्
ओचिता - ओचित्री
क्त्वा
ओचित्वा
क्तवतुँ
उचितवान् - उचितवती
क्त
उचितः - उचिता
शतृँ
उच्यन् - उच्यन्ती
ण्यत्
ओच्यः - ओच्या
घञ्
ओचः
उचः - उचा
क्तिन्
उक्तिः


सनादि प्रत्ययाः

उपसर्गाः