कृदन्तरूपाणि - इट् - इटँ गतौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
एटनम्
अनीयर्
एटनीयः - एटनीया
ण्वुल्
एटकः - एटिका
तुमुँन्
एटितुम्
तव्य
एटितव्यः - एटितव्या
तृच्
एटिता - एटित्री
क्त्वा
एटित्वा
क्तवतुँ
इटितवान् - इटितवती
क्त
इटितः - इटिता
शतृँ
एटन् - एटन्ती
ण्यत्
एट्यः - एट्या
घञ्
एटः
इटः - इटा
क्तिन्
इट्टिः


सनादि प्रत्ययाः

उपसर्गाः