कृदन्तरूपाणि - आङ् + मन्थ् + णिच्+सन् - मन्थँ विलोडने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
आमिमन्थयिषणम्
अनीयर्
आमिमन्थयिषणीयः - आमिमन्थयिषणीया
ण्वुल्
आमिमन्थयिषकः - आमिमन्थयिषिका
तुमुँन्
आमिमन्थयिषितुम्
तव्य
आमिमन्थयिषितव्यः - आमिमन्थयिषितव्या
तृच्
आमिमन्थयिषिता - आमिमन्थयिषित्री
ल्यप्
आमिमन्थयिष्य
क्तवतुँ
आमिमन्थयिषितवान् - आमिमन्थयिषितवती
क्त
आमिमन्थयिषितः - आमिमन्थयिषिता
शतृँ
आमिमन्थयिषन् - आमिमन्थयिषन्ती
शानच्
आमिमन्थयिषमाणः - आमिमन्थयिषमाणा
यत्
आमिमन्थयिष्यः - आमिमन्थयिष्या
अच्
आमिमन्थयिषः - आमिमन्थयिषा
घञ्
आमिमन्थयिषः
आमिमन्थयिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः