कृदन्तरूपाणि - आङ् + दद् + णिच्+सन् - ददँ दाने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
आदिदादयिषणम्
अनीयर्
आदिदादयिषणीयः - आदिदादयिषणीया
ण्वुल्
आदिदादयिषकः - आदिदादयिषिका
तुमुँन्
आदिदादयिषितुम्
तव्य
आदिदादयिषितव्यः - आदिदादयिषितव्या
तृच्
आदिदादयिषिता - आदिदादयिषित्री
ल्यप्
आदिदादयिष्य
क्तवतुँ
आदिदादयिषितवान् - आदिदादयिषितवती
क्त
आदिदादयिषितः - आदिदादयिषिता
शतृँ
आदिदादयिषन् - आदिदादयिषन्ती
शानच्
आदिदादयिषमाणः - आदिदादयिषमाणा
यत्
आदिदादयिष्यः - आदिदादयिष्या
अच्
आदिदादयिषः - आदिदादयिषा
घञ्
आदिदादयिषः
आदिदादयिषा


सनादि प्रत्ययाः

उपसर्गाः