कृदन्तरूपाणि - आङ् + खर्द् + णिच्+सन् - खर्दँ दन्दशूके - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
आचिखर्दयिषणम्
अनीयर्
आचिखर्दयिषणीयः - आचिखर्दयिषणीया
ण्वुल्
आचिखर्दयिषकः - आचिखर्दयिषिका
तुमुँन्
आचिखर्दयिषितुम्
तव्य
आचिखर्दयिषितव्यः - आचिखर्दयिषितव्या
तृच्
आचिखर्दयिषिता - आचिखर्दयिषित्री
ल्यप्
आचिखर्दयिष्य
क्तवतुँ
आचिखर्दयिषितवान् - आचिखर्दयिषितवती
क्त
आचिखर्दयिषितः - आचिखर्दयिषिता
शतृँ
आचिखर्दयिषन् - आचिखर्दयिषन्ती
शानच्
आचिखर्दयिषमाणः - आचिखर्दयिषमाणा
यत्
आचिखर्दयिष्यः - आचिखर्दयिष्या
अच्
आचिखर्दयिषः - आचिखर्दयिषा
घञ्
आचिखर्दयिषः
आचिखर्दयिषा


सनादि प्रत्ययाः

उपसर्गाः