कृदन्तरूपाणि - अव + श्रन्थ् - श्रन्थँ सन्दर्भे - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अवश्रन्थनम्
अनीयर्
अवश्रन्थनीयः - अवश्रन्थनीया
ण्वुल्
अवश्रन्थकः - अवश्रन्थिका
तुमुँन्
अवश्रन्थयितुम् / अवश्रन्थितुम्
तव्य
अवश्रन्थयितव्यः / अवश्रन्थितव्यः - अवश्रन्थयितव्या / अवश्रन्थितव्या
तृच्
अवश्रन्थयिता / अवश्रन्थिता - अवश्रन्थयित्री / अवश्रन्थित्री
ल्यप्
अवश्रन्थ्य / अवश्रथ्य
क्तवतुँ
अवश्रन्थितवान् / अवश्रथितवान् - अवश्रन्थितवती / अवश्रथितवती
क्त
अवश्रन्थितः / अवश्रथितः - अवश्रन्थिता / अवश्रथिता
शतृँ
अवश्रन्थयन् / अवश्रन्थन् - अवश्रन्थयन्ती / अवश्रन्थन्ती
शानच्
अवश्रन्थयमानः / अवश्रन्थमानः - अवश्रन्थयमाना / अवश्रन्थमाना
यत्
अवश्रन्थ्यः - अवश्रन्थ्या
ण्यत्
अवश्रन्थ्यः - अवश्रन्थ्या
अच्
अवश्रन्थः - अवश्रन्था
घञ्
अवश्रन्थः
क्तिन्
अवश्रत्तिः
अवश्रन्था
युच्
अवश्रन्थना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः