कृदन्तरूपाणि - अव + क्रन्द् + णिच्+सन् - क्रदिँ वैक्लव्ये वैकल्य इत्येके - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अवचिक्रन्दयिषणम्
अनीयर्
अवचिक्रन्दयिषणीयः - अवचिक्रन्दयिषणीया
ण्वुल्
अवचिक्रन्दयिषकः - अवचिक्रन्दयिषिका
तुमुँन्
अवचिक्रन्दयिषितुम्
तव्य
अवचिक्रन्दयिषितव्यः - अवचिक्रन्दयिषितव्या
तृच्
अवचिक्रन्दयिषिता - अवचिक्रन्दयिषित्री
ल्यप्
अवचिक्रन्दयिष्य
क्तवतुँ
अवचिक्रन्दयिषितवान् - अवचिक्रन्दयिषितवती
क्त
अवचिक्रन्दयिषितः - अवचिक्रन्दयिषिता
शतृँ
अवचिक्रन्दयिषन् - अवचिक्रन्दयिषन्ती
शानच्
अवचिक्रन्दयिषमाणः - अवचिक्रन्दयिषमाणा
यत्
अवचिक्रन्दयिष्यः - अवचिक्रन्दयिष्या
अच्
अवचिक्रन्दयिषः - अवचिक्रन्दयिषा
घञ्
अवचिक्रन्दयिषः
अवचिक्रन्दयिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः