कृदन्तरूपाणि - अव + कर्द् + यङ् + णिच् + सन् + णिच् - कर्दँ कुत्सिते शब्दे - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अवचाकर्द्ययिषणम्
अनीयर्
अवचाकर्द्ययिषणीयः - अवचाकर्द्ययिषणीया
ण्वुल्
अवचाकर्द्ययिषकः - अवचाकर्द्ययिषिका
तुमुँन्
अवचाकर्द्ययिषयितुम्
तव्य
अवचाकर्द्ययिषयितव्यः - अवचाकर्द्ययिषयितव्या
तृच्
अवचाकर्द्ययिषयिता - अवचाकर्द्ययिषयित्री
ल्यप्
अवचाकर्द्ययिषय्य
क्तवतुँ
अवचाकर्द्ययिषितवान् - अवचाकर्द्ययिषितवती
क्त
अवचाकर्द्ययिषितः - अवचाकर्द्ययिषिता
शतृँ
अवचाकर्द्ययिषयन् - अवचाकर्द्ययिषयन्ती
शानच्
अवचाकर्द्ययिषयमाणः - अवचाकर्द्ययिषयमाणा
यत्
अवचाकर्द्ययिष्यः - अवचाकर्द्ययिष्या
अच्
अवचाकर्द्ययिषः - अवचाकर्द्ययिषा
घञ्
अवचाकर्द्ययिषः
अवचाकर्द्ययिषा


सनादि प्रत्ययाः

उपसर्गाः