कृदन्तरूपाणि - अव + कच् + यङ्लुक् + णिच् - कचँ बन्धने - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अवचाकाचनम्
अनीयर्
अवचाकाचनीयः - अवचाकाचनीया
ण्वुल्
अवचाकाचकः - अवचाकाचिका
तुमुँन्
अवचाकाचयितुम्
तव्य
अवचाकाचयितव्यः - अवचाकाचयितव्या
तृच्
अवचाकाचयिता - अवचाकाचयित्री
ल्यप्
अवचाकाच्य
क्तवतुँ
अवचाकाचितवान् - अवचाकाचितवती
क्त
अवचाकाचितः - अवचाकाचिता
शतृँ
अवचाकाचयन् - अवचाकाचयन्ती
शानच्
अवचाकाचयमानः - अवचाकाचयमाना
यत्
अवचाकाच्यः - अवचाकाच्या
अच्
अवचाकाचः - अवचाकाचा
अवचाकाचा


सनादि प्रत्ययाः

उपसर्गाः