कृदन्तरूपाणि - अव + अर्द् + सन् + णिच् - अर्दँ गतौ याचने च - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अवार्दिदिषणम्
अनीयर्
अवार्दिदिषणीयः - अवार्दिदिषणीया
ण्वुल्
अवार्दिदिषकः - अवार्दिदिषिका
तुमुँन्
अवार्दिदिषयितुम्
तव्य
अवार्दिदिषयितव्यः - अवार्दिदिषयितव्या
तृच्
अवार्दिदिषयिता - अवार्दिदिषयित्री
ल्यप्
अवार्दिदिषय्य
क्तवतुँ
अवार्दिदिषितवान् - अवार्दिदिषितवती
क्त
अवार्दिदिषितः - अवार्दिदिषिता
शतृँ
अवार्दिदिषयन् - अवार्दिदिषयन्ती
शानच्
अवार्दिदिषयमाणः - अवार्दिदिषयमाणा
यत्
अवार्दिदिष्यः - अवार्दिदिष्या
अच्
अवार्दिदिषः - अवार्दिदिषा
अवार्दिदिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः