कृदन्तरूपाणि - अर्ह् + णिच्+सन् - अर्हँ पूजायाम् - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अर्जिहयिषणम्
अनीयर्
अर्जिहयिषणीयः - अर्जिहयिषणीया
ण्वुल्
अर्जिहयिषकः - अर्जिहयिषिका
तुमुँन्
अर्जिहयिषितुम्
तव्य
अर्जिहयिषितव्यः - अर्जिहयिषितव्या
तृच्
अर्जिहयिषिता - अर्जिहयिषित्री
क्त्वा
अर्जिहयिषित्वा
क्तवतुँ
अर्जिहयिषितवान् - अर्जिहयिषितवती
क्त
अर्जिहयिषितः - अर्जिहयिषिता
शतृँ
अर्जिहयिषन् - अर्जिहयिषन्ती
शानच्
अर्जिहयिषमाणः - अर्जिहयिषमाणा
यत्
अर्जिहयिष्यः - अर्जिहयिष्या
अच्
अर्जिहयिषः - अर्जिहयिषा
घञ्
अर्जिहयिषः
अर्जिहयिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः