कृदन्तरूपाणि - अर्च् - अर्चँ पूजायाम् - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अर्चनम्
अनीयर्
अर्चनीयः - अर्चनीया
ण्वुल्
अर्चकः - अर्चिका
तुमुँन्
अर्चयितुम् / अर्चितुम्
तव्य
अर्चयितव्यः / अर्चितव्यः - अर्चयितव्या / अर्चितव्या
तृच्
अर्चयिता / अर्चिता - अर्चयित्री / अर्चित्री
क्त्वा
अर्चयित्वा / अर्चित्वा
क्तवतुँ
अर्चितवान् - अर्चितवती
क्त
अर्चितः - अर्चिता
शतृँ
अर्चयन् / अर्चन् - अर्चयन्ती / अर्चन्ती
शानच्
अर्चयमानः / अर्चमानः - अर्चयमाना / अर्चमाना
यत्
अर्च्यः - अर्च्या
ण्यत्
अर्च्यः - अर्च्या
अच्
अर्चः - अर्चा
घञ्
अर्चः
अर्चा
युच्
अर्चना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः