कृदन्तरूपाणि - अम् + णिच् + सन् + णिच् - अमँ गत्यादिषु गतौ शब्दे सम्भक्तौ च - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
आमिमयिषणम्
अनीयर्
आमिमयिषणीयः - आमिमयिषणीया
ण्वुल्
आमिमयिषकः - आमिमयिषिका
तुमुँन्
आमिमयिषयितुम्
तव्य
आमिमयिषयितव्यः - आमिमयिषयितव्या
तृच्
आमिमयिषयिता - आमिमयिषयित्री
क्त्वा
आमिमयिषयित्वा
क्तवतुँ
आमिमयिषितवान् - आमिमयिषितवती
क्त
आमिमयिषितः - आमिमयिषिता
शतृँ
आमिमयिषयन् - आमिमयिषयन्ती
शानच्
आमिमयिषयमाणः - आमिमयिषयमाणा
यत्
आमिमयिष्यः - आमिमयिष्या
अच्
आमिमयिषः - आमिमयिषा
आमिमयिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः