कृदन्तरूपाणि - अभि + स्यम् - स्यमँ वितर्के - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिस्यमनम्
अनीयर्
अभिस्यमनीयः - अभिस्यमनीया
ण्वुल्
अभिस्यमकः - अभिस्यमिका
तुमुँन्
अभिस्यमयितुम्
तव्य
अभिस्यमयितव्यः - अभिस्यमयितव्या
तृच्
अभिस्यमयिता - अभिस्यमयित्री
ल्यप्
अभिस्यमय्य
क्तवतुँ
अभिस्यमितवान् - अभिस्यमितवती
क्त
अभिस्यमितः - अभिस्यमिता
शानच्
अभिस्यमयमानः - अभिस्यमयमाना
यत्
अभिस्यम्यः - अभिस्यम्या
अच्
अभिस्यमः - अभिस्यमा
युच्
अभिस्यमना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः